B 378-33 Vivāhavidhi
Manuscript culture infobox
Filmed in: B 378/33
Title: Vivāhavidhi
Dimensions: 28.5 x 11.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/759
Remarks:
Reel No. B 378-33
Inventory No. 88682
Title Vivāhavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 28.5 x 11.5 cm
Binding Hole(s)
Folios 13
Lines per Folio 7
Foliation figures in the middle right hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/759
Manuscript Features
Excerpts
Beginning
❖ oṁ namo brahmaṇe namaḥ || ||
avighnam astu || ||
atha brāhmaṇasya daśakriyāvidhiḥ ||
tatrādau vivāhā(!)karma likhyate || ||
rathame divasānukramena(!) pūrvvasevā cchoya || || thvanali vārayā anurūpaṇa(!) cyāhnu ṣuhnu pehnu dgava pithipūjā cchoya || ||
brahmāduṃ kāya || || vivāhā(hva) thva kohnu brāhmaṇa thaṃkāḷi ādina mālako(‥) lusiyācake || || copūjāvaneyātaṃ cchesamisāthaṃkādiḥ
noko eheyāyahmaṃ puṣpabhājayācake || (fol. 1v1–6)111
End
tato jāmātā āmaṃtraṇaṃ kuryāt || svasurasyaṃ sūryyārgha yācake || adyādi || putrīkanyādānajāmātā
āmaṃtrana pūjānimityārthena || oṁ ākṛṣṇena || jāmātre viṣṇumūrttaye idam āsanaṃ namaḥ || puṣpaṃ
namaḥ || evaṃ pādārghahastārghaṃ caṃdanayajñopavītapuṣpadhūpadīpa || atra gaṃdhādi || ||
laṃkhanahāya ||
oṁ purā indreṇa vajreṇāhatā daityā mahāsurāḥ |
medāsṛkpuri (fol. 13r3–7)
Colophon
Microfilm Details
Reel No. B 378/33
Date of Filming 12-12-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 16-08-2011
Bibliography