B 378-33 Vivāhavidhi

Manuscript culture infobox

Filmed in: B 378/33
Title: Vivāhavidhi
Dimensions: 28.5 x 11.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/759
Remarks:

Reel No. B 378-33

Inventory No. 88682

Title Vivāhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.5 x 11.5 cm

Binding Hole(s)

Folios 13

Lines per Folio 7

Foliation figures in the middle right hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/759

Manuscript Features

Excerpts

Beginning

❖ oṁ namo brahmaṇe namaḥ || ||


avighnam astu || ||


atha brāhmaṇasya daśakriyāvidhiḥ ||


tatrādau vivāhā(!)karma likhyate || ||


rathame divasānukramena(!) pūrvvasevā cchoya || || thvanali vārayā anurūpaṇa(!) cyāhnu ṣuhnu pehnu dgava pithipūjā cchoya || ||

brahmāduṃ kāya || || vivāhā(hva) thva kohnu brāhmaṇa thaṃkāḷi ādina mālako(‥) lusiyācake || || copūjāvaneyātaṃ cchesamisāthaṃkādiḥ

noko eheyāyahmaṃ puṣpabhājayācake || (fol. 1v1–6)111


End

tato jāmātā āmaṃtraṇaṃ kuryāt || svasurasyaṃ sūryyārgha yācake || adyādi || putrīkanyādānajāmātā

āmaṃtrana pūjānimityārthena || oṁ ākṛṣṇena || jāmātre viṣṇumūrttaye idam āsanaṃ namaḥ || puṣpaṃ

namaḥ || evaṃ pādārghahastārghaṃ caṃdanayajñopavītapuṣpadhūpadīpa || atra gaṃdhādi || ||

laṃkhanahāya ||

oṁ purā indreṇa vajreṇāhatā daityā mahāsurāḥ |

medāsṛkpuri (fol. 13r3–7)


Colophon

Microfilm Details

Reel No. B 378/33

Date of Filming 12-12-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 16-08-2011

Bibliography